Original

पश्य राधेय राजानः पृथिव्यां प्रवरा युधि ।पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥ ४ ॥

Segmented

पश्य राधेय राजानः पृथिव्याम् प्रवरा युधि पार्थेन एकेन निहताः सिंहेन इव इतरे मृगाः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
प्रवरा प्रवर pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
इतरे इतर pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p