Original

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥ २६ ॥

Segmented

ततः प्रववृते युद्धम् व्यतिषञ्ज्-रथ-द्विपम् तावकानाम् परैः सार्धम् राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
व्यतिषञ्ज् व्यतिषञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s