Original

संजय उवाच ।एवं संभाषमाणानां बहु तत्तज्जनाधिप ।पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥ २५ ॥

Segmented

संजय उवाच एवम् सम्भाषमाणानाम् बहु तत् तत् जनाधिपैः पाण्डवानाम् अनीकानि समदृश्यन्त संयुगे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सम्भाषमाणानाम् सम्भाष् pos=va,g=m,c=6,n=p,f=part
बहु बहु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s