Original

तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः ।शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥ २४ ॥

Segmented

तैः अल्पैः बहवो यूयम् क्षयम् नीताः प्रहारिणः शङ्के दैवस्य तत् कर्म पौरुषम् येन नाशितम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
अल्पैः अल्प pos=a,g=m,c=3,n=p
बहवो बहु pos=a,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
नीताः नी pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
दैवस्य दैव pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
नाशितम् नाशय् pos=va,g=n,c=1,n=s,f=part