Original

बहूनि तव सैन्यानि योधाश्च बहवस्तथा ।न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥ २३ ॥

Segmented

बहूनि तव सैन्यानि योधाः च बहवः तथा न तथा पाण्डु-पुत्राणाम् एवम् युद्धम् अवर्तत

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तथा तथा pos=i
pos=i
तथा तथा pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan