Original

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा ।अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ॥ २२ ॥

Segmented

दैवम् प्रमाणम् सर्वस्य सुकृतस्य इतरस्य वा अनन्य-कर्म दैवम् हि जागर्ति स्वपताम् अपि

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सुकृतस्य सुकृत pos=n,g=n,c=6,n=s
इतरस्य इतर pos=n,g=n,c=6,n=s
वा वा pos=i
अनन्य अनन्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
हि हि pos=i
जागर्ति जागृ pos=v,p=3,n=s,l=lat
स्वपताम् स्वप् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i