Original

न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् ।दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥ २१ ॥

Segmented

न तेषाम् मति-पूर्वम् हि सु कृतम् दृश्यते क्वचित् दुष्कृतम् तव वा वीर बुद्ध्या हीनम् कुरु-उद्वह

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
मति मति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
हि हि pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
वीर वीर pos=n,g=m,c=8,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हीनम् हा pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s