Original

युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् ।यततस्तव तेषां च दैवं मार्गेण यास्यति ॥ २० ॥

Segmented

युध्यस्व यत्नम् आस्थाय मृत्युम् कृत्वा निवर्तनम् यततः ते तेषाम् च दैवम् मार्गेण यास्यति

Analysis

Word Lemma Parse
युध्यस्व युध् pos=v,p=2,n=s,l=lot
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s
यततः यत् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
यास्यति या pos=v,p=3,n=s,l=lrt