Original

अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ।पश्य कृष्णसहायेन पाण्डवेन किरीटिना ।आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ॥ २ ॥

Segmented

अब्रवीत् च तदा कर्णम् पुत्रो दुर्योधनः ते पश्य कृष्ण-सहायेन पाण्डवेन किरीटिना आचार्य-विहितम् व्यूहम् भिन्नम् देवैः सु दुर्भिदम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,comp=y
सहायेन सहाय pos=n,g=m,c=3,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
आचार्य आचार्य pos=n,comp=y
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
सु सु pos=i
दुर्भिदम् दुर्भिद pos=a,g=m,c=2,n=s