Original

राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् ।यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ॥ १९ ॥

Segmented

राज-नीतिम् व्यपाश्रित्य प्रहिताः च एव काननम् यत्नेन च कृतम् यत् ते दैवेन विनिपातितम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
नीतिम् नीति pos=n,g=f,c=2,n=s
व्यपाश्रित्य व्यपाश्रि pos=vi
प्रहिताः प्रहि pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
काननम् कानन pos=n,g=n,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
विनिपातितम् विनिपातय् pos=va,g=n,c=1,n=s,f=part