Original

निकृत्या निकृताः पार्था विषयोगैश्च भारत ।दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥ १८ ॥

Segmented

निकृत्या निकृताः पार्था विष-योगैः च भारत दग्धा जतु-गृहे च अपि द्यूतेन च पराजिताः

Analysis

Word Lemma Parse
निकृत्या निकृति pos=n,g=f,c=3,n=s
निकृताः निकृ pos=va,g=m,c=1,n=p,f=part
पार्था पार्थ pos=n,g=m,c=1,n=p
विष विष pos=n,comp=y
योगैः योग pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
जतु जतु pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
pos=i
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part