Original

यत्कर्तव्यं मनुष्येण व्यवसायवता सता ।तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥ १७ ॥

Segmented

यत् कर्तव्यम् मनुष्येण व्यवसायवता सता तत् कार्यम् अविशङ्केन सिद्धिः दैवे प्रतिष्ठिता

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
व्यवसायवता व्यवसायवत् pos=a,g=m,c=3,n=s
सता सत् pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्केन अविशङ्क pos=a,g=m,c=3,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
दैवे दैव pos=n,g=n,c=7,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part