Original

दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् ।कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ॥ १६ ॥

Segmented

दैव-उपसृष्टः पुरुषो यत् कर्म कुरुते क्वचित् कृतम् कृतम् स्म तत् तस्य दैवेन विनिहन्यते

Analysis

Word Lemma Parse
दैव दैव pos=n,comp=y
उपसृष्टः उपसृज् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्म स्म pos=i
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
विनिहन्यते विनिहन् pos=v,p=3,n=s,l=lat