Original

परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे ।हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ।सततं चेष्टमानानां निकृत्या विक्रमेण च ॥ १५ ॥

Segmented

परम् यत्नम् कुर्वताम् च त्वया सार्धम् रण-अजिरे हत्वा नः पौरुषम् हि दैवम् पश्चात् करोति नः सततम् चेष्टमानानाम् निकृत्या विक्रमेण च

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
नः मद् pos=n,g=,c=6,n=p
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
हि हि pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
पश्चात् पश्चात् pos=i
करोति कृ pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p
सततम् सततम् pos=i
चेष्टमानानाम् चेष्ट् pos=va,g=m,c=6,n=p,f=part
निकृत्या निकृति pos=n,g=f,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i