Original

कर्ण उवाच ।आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः ।अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ॥ १२ ॥

Segmented

कर्ण उवाच आचार्यम् मा विगर्हस्व शक्त्या युध्यति असौ द्विजः अजय्यान् पाण्डवान् मन्ये द्रोणेन अस्त्र-विदा मृधे

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
मा मा pos=i
विगर्हस्व विगर्ह् pos=v,p=2,n=s,l=lot
शक्त्या शक्ति pos=n,g=f,c=3,n=s
युध्यति युध् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
अजय्यान् अजय्य pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
मृधे मृध pos=n,g=m,c=7,n=s