Original

जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति ।मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥ १० ॥

Segmented

जयद्रथो जीवित-अर्थी गच्छमानो गृहान् प्रति मया अनार्येण संरुद्धो द्रोणात् प्राप्य अभयम् रणे

Analysis

Word Lemma Parse
जयद्रथो जयद्रथ pos=n,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
गच्छमानो गम् pos=va,g=m,c=1,n=s,f=part
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
मया मद् pos=n,g=,c=3,n=s
अनार्येण अनार्य pos=a,g=m,c=3,n=s
संरुद्धो संरुध् pos=va,g=m,c=1,n=s,f=part
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
प्राप्य प्राप् pos=vi
अभयम् अभय pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s