Original

संजय उवाच ।ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः ।अमर्षवशमापन्नो युद्धायैव मनो दधे ॥ १ ॥

Segmented

संजय उवाच ततो दुर्योधनो राजा द्रोणेन एवम् प्रचोदितः अमर्ष-वशम् आपन्नो युद्धाय एव मनो दधे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
युद्धाय युध् pos=va,g=m,c=4,n=s,f=part
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit