Original

यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि ।तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ॥ ९ ॥

Segmented

यम् पुंसाम् त्रिषु लोकेषु सर्व-शूरम् अमंस्महि तस्मिन् विनिहते शूरे किम् शेषम् पर्युपास्महे

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
अमंस्महि मन् pos=v,p=1,n=p,l=lun
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
शेषम् शेष pos=n,g=n,c=2,n=s
पर्युपास्महे पर्युपास् pos=v,p=1,n=p,l=lat