Original

अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः ।तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥ ८ ॥

Segmented

अवध्यम् निहतम् दृष्ट्वा संयुगे देव-मानुषेभिः अहम् न इयम् अस्ति इति भारती

Analysis

Word Lemma Parse
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
मानुषेभिः मानुष pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
भारती भारती pos=n,g=f,c=1,n=s