Original

दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि ।अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥ ६ ॥

Segmented

दुर्योधन किम् एवम् माम् वाच्-शरैः अभिकृन्तसि अजय्यम् समरे नित्यम् ब्रुवाणम् सव्यसाचिनम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
किम् किम् pos=i
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
वाच् वाच् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
अभिकृन्तसि अभिकृत् pos=v,p=2,n=s,l=lat
अजय्यम् अजय्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s