Original

द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः ।मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ॥ ५ ॥

Segmented

द्रोणः तु तद् वचः श्रुत्वा पुत्रस्य तव दुर्मनाः मुहूर्तम् इव तु ध्यात्वा भृशम् आर्तो ऽभ्यभाषत

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
तु तु pos=i
ध्यात्वा ध्या pos=vi
भृशम् भृशम् pos=i
आर्तो आर्त pos=a,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan