Original

मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे ।येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥ ४ ॥

Segmented

मन्त्रितम् तव पुत्रस्य ते सर्वम् अवमेनिरे येन मन्त्रेण निहताः शतशः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
मन्त्रितम् मन्त्रित pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
अवमेनिरे अवमन् pos=v,p=3,n=p,l=lit
येन यद् pos=n,g=m,c=3,n=s
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
शतशः शतशस् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p