Original

एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् ।मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥ ३९ ॥

Segmented

एवम् उक्त्वा ततः प्रायाद् द्रोणः पाण्डव-सृञ्जयान् मुष्णन् क्षत्रिय-तेजांसि नक्षत्राणाम् इव अंशुमान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
मुष्णन् मुष् pos=va,g=m,c=1,n=s,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
तेजांसि तेजस् pos=n,g=n,c=2,n=p
नक्षत्राणाम् नक्षत्र pos=n,g=m,c=6,n=p
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s