Original

त्वं च दुर्योधन बलं यदि शक्नोषि धारय ।रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥ ३८ ॥

Segmented

त्वम् च दुर्योधन बलम् यदि शक्नोषि धारय रात्रौ अपि हि योत्स्यन्ते संरब्धाः कुरु-सृञ्जयाः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=2,n=s
यदि यदि pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
धारय धारय् pos=v,p=2,n=s,l=lot
रात्रौ रात्रि pos=n,g=f,c=7,n=s
अपि अपि pos=i
हि हि pos=i
योत्स्यन्ते युध् pos=v,p=3,n=p,l=lrt
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p