Original

एष त्वहमनीकानि प्रविशाम्यरिसूदन ।रणाय महते राजंस्त्वया वाक्शल्यपीडितः ॥ ३७ ॥

Segmented

एष तु अहम् अनीकानि प्रविशामि अरि-सूदन रणाय महते राजन् त्वया वाच्-शल्य-पीडितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्रविशामि प्रविश् pos=v,p=1,n=s,l=lat
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
रणाय रण pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाच् वाच् pos=n,comp=y
शल्य शल्य pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part