Original

चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश्च शक्तितः ।न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥ ३६ ॥

Segmented

चक्षुः-मनस् संतोष्या विप्राः सेवितव्याः च शक्तितः न च एषाम् विप्रियम् कार्यम् ते हि वह्नि-शिखा-उपमाः

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
मनस् मनस् pos=n,g=n,c=3,n=d
संतोष्या संतोषय् pos=va,g=m,c=1,n=p,f=krtya
विप्राः विप्र pos=n,g=m,c=1,n=p
सेवितव्याः सेव् pos=va,g=m,c=1,n=p,f=krtya
pos=i
शक्तितः शक्तितस् pos=i
pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
वह्नि वह्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p