Original

यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय ।आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ॥ ३४ ॥

Segmented

यत् च पित्रा अनुशिष्टः ऽसि तद् वचः परिपालय आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
परिपालय परिपालय् pos=v,p=2,n=s,l=lot
आनृशंस्ये आनृशंस्य pos=n,g=n,c=7,n=s
दमे दम pos=n,g=m,c=7,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
आर्जवे आर्जव pos=n,g=n,c=7,n=s
pos=i
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot