Original

राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे ।न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥ ३३ ॥

Segmented

राजन् ब्रूयाः सुतम् मे त्वम् अश्वत्थामानम् आहवे न सोमकाः प्रमोक्तव्या जीवितम् परिरक्षता

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
सुतम् सुत pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
प्रमोक्तव्या प्रमुच् pos=va,g=m,c=1,n=p,f=krtya
जीवितम् जीवित pos=n,g=n,c=2,n=s
परिरक्षता परिरक्ष् pos=va,g=m,c=3,n=s,f=part