Original

नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् ।कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥ ३२ ॥

Segmented

न अहत्वा सर्व-पाञ्चालान् कवचस्य विमोक्षणम् कर्तास्मि समरे कर्म धार्तराष्ट्र हितम् तव

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
कवचस्य कवच pos=n,g=m,c=6,n=s
विमोक्षणम् विमोक्षण pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
समरे समर pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,g=m,c=8,n=s
हितम् हित pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s