Original

न ते वसुंधरास्तीति तदहं चिन्तये नृप ।इमानि पाण्डवानां च सृञ्जयानां च भारत ।अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ॥ ३१ ॥

Segmented

न ते वसुन्धरा अस्ति इति तद् अहम् चिन्तये नृप इमानि पाण्डवानाम् च सृञ्जयानाम् च भारत अनीकानि आद्रवन्ते माम् सहितानि अद्य मारिष

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वसुन्धरा वसुंधरा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
इमानि इदम् pos=n,g=n,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अनीकानि अनीक pos=n,g=n,c=1,n=p
आद्रवन्ते आद्रु pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
सहितानि सहित pos=a,g=n,c=1,n=p
अद्य अद्य pos=i
मारिष मारिष pos=n,g=m,c=8,n=s