Original

यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै ।दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ।अवध्यकल्पं संग्रामे देवैरपि सवासवैः ॥ ३० ॥

Segmented

यत् च अपश्यम् हतम् भीष्मम् पश्यतः ते ऽनुजस्य वै दुःशासनस्य कौरव्य कुर्वाणम् कर्म दुष्करम् अवध्य-कल्पम् संग्रामे देवैः अपि स वासवैः

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
हतम् हन् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽनुजस्य अनुज pos=n,g=m,c=6,n=s
वै वै pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
अवध्य अवध्य pos=a,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p