Original

कृप एव च दुर्धर्षो यदि जीवति पार्थिव ।यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥ २९ ॥

Segmented

कृप एव च दुर्धर्षो यदि जीवति पार्थिव यो नागात् सिन्धुराजस्य वर्त्म तम् पूजयामि अहम्

Analysis

Word Lemma Parse
कृप कृप pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
नागात् नाग pos=n,g=m,c=5,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s