Original

मध्ये महारथानां च यत्राहन्यत सैन्धवः ।हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥ २८ ॥

Segmented

मध्ये महा-रथानाम् च यत्र अहन्यत सैन्धवः हतो भूरिश्रवस् च एव किम् शेषम् तत्र मन्यसे

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
यत्र यत्र pos=i
अहन्यत हन् pos=v,p=3,n=s,l=lan
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
शेषम् शेष pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat