Original

सौवर्णं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः ।अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥ २७ ॥

Segmented

सौवर्णम् सत्यसंधस्य ध्वजम् अक्लिष्ट-कर्मणः अपश्यन् युधि भीष्मस्य कथम् आशंससे जयम्

Analysis

Word Lemma Parse
सौवर्णम् सौवर्ण pos=a,g=m,c=2,n=s
सत्यसंधस्य सत्यसंध pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
आशंससे आशंस् pos=v,p=2,n=s,l=lat
जयम् जय pos=n,g=m,c=2,n=s