Original

तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि ।अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥ २६ ॥

Segmented

तत् माम् किम् अभितप्यन्तम् वाच्-शरैः अभिकृन्तसि अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
किम् किम् pos=i
अभितप्यन्तम् अभितप् pos=va,g=m,c=2,n=s,f=part
वाच् वाच् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
अभिकृन्तसि अभिकृत् pos=v,p=2,n=s,l=lat
अशक्तः अशक्त pos=a,g=m,c=1,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
भूत्वा भू pos=vi
त्राणाय त्राण pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s