Original

मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे ।पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥ २५ ॥

Segmented

मज्जन्तम् इव च आत्मानम् धृष्टद्युम्नस्य किल्बिषे पश्यामि अहत्वा पाञ्चालान् सह तेन शिखण्डिना

Analysis

Word Lemma Parse
मज्जन्तम् मज्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
किल्बिषे किल्बिष pos=n,g=n,c=7,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहत्वा अहत्वा pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s