Original

यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते ।सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ॥ २२ ॥

Segmented

यद् वः तत् सर्व-राजानः तेजः तिग्मम् उपासते सिन्धुराजम् परित्रातुम् स वो मध्ये कथम् हतः

Analysis

Word Lemma Parse
यद् यत् pos=i
वः त्वद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
तेजः तेजस् pos=n,g=n,c=2,n=s
तिग्मम् तिग्म pos=a,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
परित्रातुम् परित्रा pos=vi
तद् pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part