Original

कथं त्वयि च कर्णे च कृपे शल्ये च जीवति ।अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥ २१ ॥

Segmented

कथम् त्वयि च कर्णे च कृपे शल्ये च जीवति अश्वत्थाम्नि च कौरव्य निधनम् सैन्धवो ऽगमत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
कृपे कृप pos=n,g=m,c=7,n=s
शल्ये शल्य pos=n,g=m,c=7,n=s
pos=i
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun