Original

यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् ।सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥ २० ॥

Segmented

यत् तत् सर्वे पराभूय पर्यवारयत आर्जुनि सिन्धु-राजानम् आश्रित्य स वो मध्ये कथम् हतः

Analysis

Word Lemma Parse
यत् यत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पराभूय पराभू pos=vi
पर्यवारयत परिवारय् pos=v,p=2,n=p,l=lan
आर्जुनि आर्जुनि pos=n,g=m,c=2,n=s
सिन्धु सिन्धु pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
तद् pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part