Original

दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि ।किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय ॥ २ ॥

Segmented

दुर्योधनेन च द्रोणः तथा उक्तवान् कुरु-संसदि किम् उक्तवान् परम् तस्मात् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
किम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
परम् परम् pos=i
तस्मात् तस्मात् pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s