Original

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः ।क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ॥ १९ ॥

Segmented

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः क्षत्तुः वाक्यम् अनादृत्य त्वया अभ्यस्तवान् पुनः पुनः

Analysis

Word Lemma Parse
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
परिवर्धितः परिवर्धय् pos=va,g=m,c=1,n=s,f=part
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनादृत्य अनादृत्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अभ्यस्तवान् अभ्यस् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i