Original

पाण्डवानामयं कोपस्त्वया शकुनिना सह ।आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ॥ १८ ॥

Segmented

पाण्डवानाम् अयम् कोपः त्वया शकुनिना सह आहृतो धृतराष्ट्रस्य संमते कुरु-संसदि

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
कोपः कोप pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शकुनिना शकुनि pos=n,g=m,c=3,n=s
सह सह pos=i
आहृतो आहृ pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s