Original

पुत्राणामिव चैतेषां धर्ममाचरतां सदा ।द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥ १७ ॥

Segmented

पुत्राणाम् इव च एतेषाम् धर्मम् आचरताम् सदा द्रुह्येत् को नु नरो लोके मद् अन्यो ब्राह्मण-ब्रुवः

Analysis

Word Lemma Parse
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
इव इव pos=i
pos=i
एतेषाम् एतद् pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरताम् आचर् pos=va,g=m,c=6,n=p,f=part
सदा सदा pos=i
द्रुह्येत् द्रुह् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
नु नु pos=i
नरो नर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
मद् मद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ब्रुवः ब्रुव pos=a,g=m,c=1,n=s