Original

यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह ।प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ॥ १६ ॥

Segmented

यत् च तान् पाण्डवान् द्यूते विषमेण विजित्य ह प्राव्राजयः तदा अरण्ये रौरव-अजिन-वासस्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
द्यूते द्यूत pos=n,g=n,c=7,n=s
विषमेण विषम pos=n,g=n,c=3,n=s
विजित्य विजि pos=vi
pos=i
प्राव्राजयः प्रव्राजय् pos=v,p=2,n=s,l=lan
तदा तदा pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
रौरव रौरव pos=a,comp=y
अजिन अजिन pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p