Original

तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया ।नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ॥ १५ ॥

Segmented

तस्य अधर्मस्य गान्धारे फलम् प्राप्तम् इदम् त्वया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s