Original

यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् ।अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ॥ १४ ॥

Segmented

यत् च नः प्रेक्षमाणानाम् कृष्णाम् आनाययः सभाम् अनर्हतीम् कुले जाताम् सर्व-धर्म-अनुचारिन्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
प्रेक्षमाणानाम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
आनाययः आनायय् pos=v,p=2,n=s,l=lan
सभाम् सभा pos=n,g=f,c=2,n=s
अनर्हतीम् अनर्हत् pos=a,g=f,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुचारिन् अनुचारिन् pos=a,g=f,c=2,n=s