Original

तदिदं वर्तते घोरमागतं वैशसं महत् ।तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ॥ १३ ॥

Segmented

तद् इदम् वर्तते घोरम् आगतम् वैशसम् महत् तस्य अवमानात् वाक्यस्य दुर्योधन कृते तव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
घोरम् घोर pos=a,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
वैशसम् वैशस pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अवमानात् अवमान pos=n,g=m,c=5,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
कृते कृत pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s