Original

तास्ता विलपतश्चापि विदुरस्य महात्मनः ।धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥ १२ ॥

Segmented

ताः ताः विलप् च अपि विदुरस्य महात्मनः धीरस्य वाचो न अश्रौषीः क्षेमाय वदतः शिवाः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
विलप् विलप् pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
विदुरस्य विदुर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
धीरस्य धीर pos=a,g=m,c=6,n=s
वाचो वाच् pos=n,g=f,c=2,n=p
pos=i
अश्रौषीः श्रु pos=v,p=2,n=s,l=lun
क्षेमाय क्षेम pos=n,g=n,c=4,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
शिवाः शिव pos=a,g=f,c=2,n=p