Original

त एते घ्नन्ति नस्तात विशिखा जयचोदिताः ।यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ॥ ११ ॥

Segmented

त एते घ्नन्ति नः तात विशिखा जय-चोदिताः यान् तदा ख्यापय् त्वम् विदुरेण न बुध्यसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
विशिखा विशिख pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
यान् यद् pos=n,g=m,c=2,n=p
तदा तदा pos=i
ख्यापय् ख्यापय् pos=va,g=m,c=2,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat