Original

यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि ।अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ॥ १० ॥

Segmented

यान् स्म तान् ग्लहते तातः शकुनिः कुरु-संसद् अक्षान् न ते ऽक्षा निशिता बाणाः ते शत्रु-तापनाः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
ग्लहते ग्लह् pos=v,p=3,n=s,l=lat
तातः तात pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
अक्षान् अक्ष pos=n,g=m,c=2,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽक्षा अक्ष pos=n,g=m,c=1,n=p
निशिता निशा pos=va,g=m,c=1,n=p,f=part
बाणाः बाण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
तापनाः तापन pos=a,g=m,c=1,n=p